| Singular | Dual | Plural | |
| Nominativo |
तद्वसति
tadvasati |
तद्वसतिनी
tadvasatinī |
तद्वसतीनि
tadvasatīni |
| Vocativo |
तद्वसते
tadvasate तद्वसति tadvasati |
तद्वसतिनी
tadvasatinī |
तद्वसतीनि
tadvasatīni |
| Acusativo |
तद्वसति
tadvasati |
तद्वसतिनी
tadvasatinī |
तद्वसतीनि
tadvasatīni |
| Instrumental |
तद्वसतिना
tadvasatinā |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभिः
tadvasatibhiḥ |
| Dativo |
तद्वसतिने
tadvasatine |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभ्यः
tadvasatibhyaḥ |
| Ablativo |
तद्वसतिनः
tadvasatinaḥ |
तद्वसतिभ्याम्
tadvasatibhyām |
तद्वसतिभ्यः
tadvasatibhyaḥ |
| Genitivo |
तद्वसतिनः
tadvasatinaḥ |
तद्वसतिनोः
tadvasatinoḥ |
तद्वसतीनाम्
tadvasatīnām |
| Locativo |
तद्वसतिनि
tadvasatini |
तद्वसतिनोः
tadvasatinoḥ |
तद्वसतिषु
tadvasatiṣu |