| Singular | Dual | Plural |
Nominative |
तद्वाचका
tadvācakā
|
तद्वाचके
tadvācake
|
तद्वाचकाः
tadvācakāḥ
|
Vocative |
तद्वाचके
tadvācake
|
तद्वाचके
tadvācake
|
तद्वाचकाः
tadvācakāḥ
|
Accusative |
तद्वाचकाम्
tadvācakām
|
तद्वाचके
tadvācake
|
तद्वाचकाः
tadvācakāḥ
|
Instrumental |
तद्वाचकया
tadvācakayā
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकाभिः
tadvācakābhiḥ
|
Dative |
तद्वाचकायै
tadvācakāyai
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकाभ्यः
tadvācakābhyaḥ
|
Ablative |
तद्वाचकायाः
tadvācakāyāḥ
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकाभ्यः
tadvācakābhyaḥ
|
Genitive |
तद्वाचकायाः
tadvācakāyāḥ
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकानाम्
tadvācakānām
|
Locative |
तद्वाचकायाम्
tadvācakāyām
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकासु
tadvācakāsu
|