Sanskrit tools

Sanskrit declension


Declension of तद्वाचका tadvācakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वाचका tadvācakā
तद्वाचके tadvācake
तद्वाचकाः tadvācakāḥ
Vocative तद्वाचके tadvācake
तद्वाचके tadvācake
तद्वाचकाः tadvācakāḥ
Accusative तद्वाचकाम् tadvācakām
तद्वाचके tadvācake
तद्वाचकाः tadvācakāḥ
Instrumental तद्वाचकया tadvācakayā
तद्वाचकाभ्याम् tadvācakābhyām
तद्वाचकाभिः tadvācakābhiḥ
Dative तद्वाचकायै tadvācakāyai
तद्वाचकाभ्याम् tadvācakābhyām
तद्वाचकाभ्यः tadvācakābhyaḥ
Ablative तद्वाचकायाः tadvācakāyāḥ
तद्वाचकाभ्याम् tadvācakābhyām
तद्वाचकाभ्यः tadvācakābhyaḥ
Genitive तद्वाचकायाः tadvācakāyāḥ
तद्वाचकयोः tadvācakayoḥ
तद्वाचकानाम् tadvācakānām
Locative तद्वाचकायाम् tadvācakāyām
तद्वाचकयोः tadvācakayoḥ
तद्वाचकासु tadvācakāsu