| Singular | Dual | Plural |
| Nominativo |
तद्वाचका
tadvācakā
|
तद्वाचके
tadvācake
|
तद्वाचकाः
tadvācakāḥ
|
| Vocativo |
तद्वाचके
tadvācake
|
तद्वाचके
tadvācake
|
तद्वाचकाः
tadvācakāḥ
|
| Acusativo |
तद्वाचकाम्
tadvācakām
|
तद्वाचके
tadvācake
|
तद्वाचकाः
tadvācakāḥ
|
| Instrumental |
तद्वाचकया
tadvācakayā
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकाभिः
tadvācakābhiḥ
|
| Dativo |
तद्वाचकायै
tadvācakāyai
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकाभ्यः
tadvācakābhyaḥ
|
| Ablativo |
तद्वाचकायाः
tadvācakāyāḥ
|
तद्वाचकाभ्याम्
tadvācakābhyām
|
तद्वाचकाभ्यः
tadvācakābhyaḥ
|
| Genitivo |
तद्वाचकायाः
tadvācakāyāḥ
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकानाम्
tadvācakānām
|
| Locativo |
तद्वाचकायाम्
tadvācakāyām
|
तद्वाचकयोः
tadvācakayoḥ
|
तद्वाचकासु
tadvācakāsu
|