Sanskrit tools

Sanskrit declension


Declension of तद्विकार tadvikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विकारः tadvikāraḥ
तद्विकारौ tadvikārau
तद्विकाराः tadvikārāḥ
Vocative तद्विकार tadvikāra
तद्विकारौ tadvikārau
तद्विकाराः tadvikārāḥ
Accusative तद्विकारम् tadvikāram
तद्विकारौ tadvikārau
तद्विकारान् tadvikārān
Instrumental तद्विकारेण tadvikāreṇa
तद्विकाराभ्याम् tadvikārābhyām
तद्विकारैः tadvikāraiḥ
Dative तद्विकाराय tadvikārāya
तद्विकाराभ्याम् tadvikārābhyām
तद्विकारेभ्यः tadvikārebhyaḥ
Ablative तद्विकारात् tadvikārāt
तद्विकाराभ्याम् tadvikārābhyām
तद्विकारेभ्यः tadvikārebhyaḥ
Genitive तद्विकारस्य tadvikārasya
तद्विकारयोः tadvikārayoḥ
तद्विकाराणाम् tadvikārāṇām
Locative तद्विकारे tadvikāre
तद्विकारयोः tadvikārayoḥ
तद्विकारेषु tadvikāreṣu