| Singular | Dual | Plural |
Nominative |
तद्विकारः
tadvikāraḥ
|
तद्विकारौ
tadvikārau
|
तद्विकाराः
tadvikārāḥ
|
Vocative |
तद्विकार
tadvikāra
|
तद्विकारौ
tadvikārau
|
तद्विकाराः
tadvikārāḥ
|
Accusative |
तद्विकारम्
tadvikāram
|
तद्विकारौ
tadvikārau
|
तद्विकारान्
tadvikārān
|
Instrumental |
तद्विकारेण
tadvikāreṇa
|
तद्विकाराभ्याम्
tadvikārābhyām
|
तद्विकारैः
tadvikāraiḥ
|
Dative |
तद्विकाराय
tadvikārāya
|
तद्विकाराभ्याम्
tadvikārābhyām
|
तद्विकारेभ्यः
tadvikārebhyaḥ
|
Ablative |
तद्विकारात्
tadvikārāt
|
तद्विकाराभ्याम्
tadvikārābhyām
|
तद्विकारेभ्यः
tadvikārebhyaḥ
|
Genitive |
तद्विकारस्य
tadvikārasya
|
तद्विकारयोः
tadvikārayoḥ
|
तद्विकाराणाम्
tadvikārāṇām
|
Locative |
तद्विकारे
tadvikāre
|
तद्विकारयोः
tadvikārayoḥ
|
तद्विकारेषु
tadvikāreṣu
|