| Singular | Dual | Plural |
| Nominativo |
तद्विकारः
tadvikāraḥ
|
तद्विकारौ
tadvikārau
|
तद्विकाराः
tadvikārāḥ
|
| Vocativo |
तद्विकार
tadvikāra
|
तद्विकारौ
tadvikārau
|
तद्विकाराः
tadvikārāḥ
|
| Acusativo |
तद्विकारम्
tadvikāram
|
तद्विकारौ
tadvikārau
|
तद्विकारान्
tadvikārān
|
| Instrumental |
तद्विकारेण
tadvikāreṇa
|
तद्विकाराभ्याम्
tadvikārābhyām
|
तद्विकारैः
tadvikāraiḥ
|
| Dativo |
तद्विकाराय
tadvikārāya
|
तद्विकाराभ्याम्
tadvikārābhyām
|
तद्विकारेभ्यः
tadvikārebhyaḥ
|
| Ablativo |
तद्विकारात्
tadvikārāt
|
तद्विकाराभ्याम्
tadvikārābhyām
|
तद्विकारेभ्यः
tadvikārebhyaḥ
|
| Genitivo |
तद्विकारस्य
tadvikārasya
|
तद्विकारयोः
tadvikārayoḥ
|
तद्विकाराणाम्
tadvikārāṇām
|
| Locativo |
तद्विकारे
tadvikāre
|
तद्विकारयोः
tadvikārayoḥ
|
तद्विकारेषु
tadvikāreṣu
|