Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्विकार tadvikāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्विकारः tadvikāraḥ
तद्विकारौ tadvikārau
तद्विकाराः tadvikārāḥ
Vocativo तद्विकार tadvikāra
तद्विकारौ tadvikārau
तद्विकाराः tadvikārāḥ
Acusativo तद्विकारम् tadvikāram
तद्विकारौ tadvikārau
तद्विकारान् tadvikārān
Instrumental तद्विकारेण tadvikāreṇa
तद्विकाराभ्याम् tadvikārābhyām
तद्विकारैः tadvikāraiḥ
Dativo तद्विकाराय tadvikārāya
तद्विकाराभ्याम् tadvikārābhyām
तद्विकारेभ्यः tadvikārebhyaḥ
Ablativo तद्विकारात् tadvikārāt
तद्विकाराभ्याम् tadvikārābhyām
तद्विकारेभ्यः tadvikārebhyaḥ
Genitivo तद्विकारस्य tadvikārasya
तद्विकारयोः tadvikārayoḥ
तद्विकाराणाम् tadvikārāṇām
Locativo तद्विकारे tadvikāre
तद्विकारयोः tadvikārayoḥ
तद्विकारेषु tadvikāreṣu