| Singular | Dual | Plural | |
| Nominative |
तद्विधः
tadvidhaḥ |
तद्विधौ
tadvidhau |
तद्विधाः
tadvidhāḥ |
| Vocative |
तद्विध
tadvidha |
तद्विधौ
tadvidhau |
तद्विधाः
tadvidhāḥ |
| Accusative |
तद्विधम्
tadvidham |
तद्विधौ
tadvidhau |
तद्विधान्
tadvidhān |
| Instrumental |
तद्विधेन
tadvidhena |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधैः
tadvidhaiḥ |
| Dative |
तद्विधाय
tadvidhāya |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधेभ्यः
tadvidhebhyaḥ |
| Ablative |
तद्विधात्
tadvidhāt |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधेभ्यः
tadvidhebhyaḥ |
| Genitive |
तद्विधस्य
tadvidhasya |
तद्विधयोः
tadvidhayoḥ |
तद्विधानाम्
tadvidhānām |
| Locative |
तद्विधे
tadvidhe |
तद्विधयोः
tadvidhayoḥ |
तद्विधेषु
tadvidheṣu |