Herramientas de sánscrito

Declinación del sánscrito


Declinación de तद्विध tadvidha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तद्विधः tadvidhaḥ
तद्विधौ tadvidhau
तद्विधाः tadvidhāḥ
Vocativo तद्विध tadvidha
तद्विधौ tadvidhau
तद्विधाः tadvidhāḥ
Acusativo तद्विधम् tadvidham
तद्विधौ tadvidhau
तद्विधान् tadvidhān
Instrumental तद्विधेन tadvidhena
तद्विधाभ्याम् tadvidhābhyām
तद्विधैः tadvidhaiḥ
Dativo तद्विधाय tadvidhāya
तद्विधाभ्याम् tadvidhābhyām
तद्विधेभ्यः tadvidhebhyaḥ
Ablativo तद्विधात् tadvidhāt
तद्विधाभ्याम् tadvidhābhyām
तद्विधेभ्यः tadvidhebhyaḥ
Genitivo तद्विधस्य tadvidhasya
तद्विधयोः tadvidhayoḥ
तद्विधानाम् tadvidhānām
Locativo तद्विधे tadvidhe
तद्विधयोः tadvidhayoḥ
तद्विधेषु tadvidheṣu