Sanskrit tools

Sanskrit declension


Declension of तद्विधा tadvidhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विधा tadvidhā
तद्विधे tadvidhe
तद्विधाः tadvidhāḥ
Vocative तद्विधे tadvidhe
तद्विधे tadvidhe
तद्विधाः tadvidhāḥ
Accusative तद्विधाम् tadvidhām
तद्विधे tadvidhe
तद्विधाः tadvidhāḥ
Instrumental तद्विधया tadvidhayā
तद्विधाभ्याम् tadvidhābhyām
तद्विधाभिः tadvidhābhiḥ
Dative तद्विधायै tadvidhāyai
तद्विधाभ्याम् tadvidhābhyām
तद्विधाभ्यः tadvidhābhyaḥ
Ablative तद्विधायाः tadvidhāyāḥ
तद्विधाभ्याम् tadvidhābhyām
तद्विधाभ्यः tadvidhābhyaḥ
Genitive तद्विधायाः tadvidhāyāḥ
तद्विधयोः tadvidhayoḥ
तद्विधानाम् tadvidhānām
Locative तद्विधायाम् tadvidhāyām
तद्विधयोः tadvidhayoḥ
तद्विधासु tadvidhāsu