Singular | Dual | Plural | |
Nominative |
तद्विधा
tadvidhā |
तद्विधे
tadvidhe |
तद्विधाः
tadvidhāḥ |
Vocative |
तद्विधे
tadvidhe |
तद्विधे
tadvidhe |
तद्विधाः
tadvidhāḥ |
Accusative |
तद्विधाम्
tadvidhām |
तद्विधे
tadvidhe |
तद्विधाः
tadvidhāḥ |
Instrumental |
तद्विधया
tadvidhayā |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधाभिः
tadvidhābhiḥ |
Dative |
तद्विधायै
tadvidhāyai |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधाभ्यः
tadvidhābhyaḥ |
Ablative |
तद्विधायाः
tadvidhāyāḥ |
तद्विधाभ्याम्
tadvidhābhyām |
तद्विधाभ्यः
tadvidhābhyaḥ |
Genitive |
तद्विधायाः
tadvidhāyāḥ |
तद्विधयोः
tadvidhayoḥ |
तद्विधानाम्
tadvidhānām |
Locative |
तद्विधायाम्
tadvidhāyām |
तद्विधयोः
tadvidhayoḥ |
तद्विधासु
tadvidhāsu |