| Singular | Dual | Plural |
| Nominativo |
तद्विधा
tadvidhā
|
तद्विधे
tadvidhe
|
तद्विधाः
tadvidhāḥ
|
| Vocativo |
तद्विधे
tadvidhe
|
तद्विधे
tadvidhe
|
तद्विधाः
tadvidhāḥ
|
| Acusativo |
तद्विधाम्
tadvidhām
|
तद्विधे
tadvidhe
|
तद्विधाः
tadvidhāḥ
|
| Instrumental |
तद्विधया
tadvidhayā
|
तद्विधाभ्याम्
tadvidhābhyām
|
तद्विधाभिः
tadvidhābhiḥ
|
| Dativo |
तद्विधायै
tadvidhāyai
|
तद्विधाभ्याम्
tadvidhābhyām
|
तद्विधाभ्यः
tadvidhābhyaḥ
|
| Ablativo |
तद्विधायाः
tadvidhāyāḥ
|
तद्विधाभ्याम्
tadvidhābhyām
|
तद्विधाभ्यः
tadvidhābhyaḥ
|
| Genitivo |
तद्विधायाः
tadvidhāyāḥ
|
तद्विधयोः
tadvidhayoḥ
|
तद्विधानाम्
tadvidhānām
|
| Locativo |
तद्विधायाम्
tadvidhāyām
|
तद्विधयोः
tadvidhayoḥ
|
तद्विधासु
tadvidhāsu
|