| Singular | Dual | Plural |
| Nominative |
तद्विषया
tadviṣayā
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
| Vocative |
तद्विषये
tadviṣaye
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
| Accusative |
तद्विषयाम्
tadviṣayām
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
| Instrumental |
तद्विषयया
tadviṣayayā
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभिः
tadviṣayābhiḥ
|
| Dative |
तद्विषयायै
tadviṣayāyai
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभ्यः
tadviṣayābhyaḥ
|
| Ablative |
तद्विषयायाः
tadviṣayāyāḥ
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभ्यः
tadviṣayābhyaḥ
|
| Genitive |
तद्विषयायाः
tadviṣayāyāḥ
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयाणाम्
tadviṣayāṇām
|
| Locative |
तद्विषयायाम्
tadviṣayāyām
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयासु
tadviṣayāsu
|