| Singular | Dual | Plural |
Nominative |
तद्विषया
tadviṣayā
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
Vocative |
तद्विषये
tadviṣaye
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
Accusative |
तद्विषयाम्
tadviṣayām
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
Instrumental |
तद्विषयया
tadviṣayayā
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभिः
tadviṣayābhiḥ
|
Dative |
तद्विषयायै
tadviṣayāyai
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभ्यः
tadviṣayābhyaḥ
|
Ablative |
तद्विषयायाः
tadviṣayāyāḥ
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभ्यः
tadviṣayābhyaḥ
|
Genitive |
तद्विषयायाः
tadviṣayāyāḥ
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयाणाम्
tadviṣayāṇām
|
Locative |
तद्विषयायाम्
tadviṣayāyām
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयासु
tadviṣayāsu
|