Sanskrit tools

Sanskrit declension


Declension of तद्विषया tadviṣayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विषया tadviṣayā
तद्विषये tadviṣaye
तद्विषयाः tadviṣayāḥ
Vocative तद्विषये tadviṣaye
तद्विषये tadviṣaye
तद्विषयाः tadviṣayāḥ
Accusative तद्विषयाम् tadviṣayām
तद्विषये tadviṣaye
तद्विषयाः tadviṣayāḥ
Instrumental तद्विषयया tadviṣayayā
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयाभिः tadviṣayābhiḥ
Dative तद्विषयायै tadviṣayāyai
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयाभ्यः tadviṣayābhyaḥ
Ablative तद्विषयायाः tadviṣayāyāḥ
तद्विषयाभ्याम् tadviṣayābhyām
तद्विषयाभ्यः tadviṣayābhyaḥ
Genitive तद्विषयायाः tadviṣayāyāḥ
तद्विषययोः tadviṣayayoḥ
तद्विषयाणाम् tadviṣayāṇām
Locative तद्विषयायाम् tadviṣayāyām
तद्विषययोः tadviṣayayoḥ
तद्विषयासु tadviṣayāsu