| Singular | Dual | Plural |
Nominativo |
तद्विषया
tadviṣayā
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
Vocativo |
तद्विषये
tadviṣaye
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
Acusativo |
तद्विषयाम्
tadviṣayām
|
तद्विषये
tadviṣaye
|
तद्विषयाः
tadviṣayāḥ
|
Instrumental |
तद्विषयया
tadviṣayayā
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभिः
tadviṣayābhiḥ
|
Dativo |
तद्विषयायै
tadviṣayāyai
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभ्यः
tadviṣayābhyaḥ
|
Ablativo |
तद्विषयायाः
tadviṣayāyāḥ
|
तद्विषयाभ्याम्
tadviṣayābhyām
|
तद्विषयाभ्यः
tadviṣayābhyaḥ
|
Genitivo |
तद्विषयायाः
tadviṣayāyāḥ
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयाणाम्
tadviṣayāṇām
|
Locativo |
तद्विषयायाम्
tadviṣayāyām
|
तद्विषययोः
tadviṣayayoḥ
|
तद्विषयासु
tadviṣayāsu
|