Sanskrit tools

Sanskrit declension


Declension of तद्विषयका tadviṣayakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्विषयका tadviṣayakā
तद्विषयके tadviṣayake
तद्विषयकाः tadviṣayakāḥ
Vocative तद्विषयके tadviṣayake
तद्विषयके tadviṣayake
तद्विषयकाः tadviṣayakāḥ
Accusative तद्विषयकाम् tadviṣayakām
तद्विषयके tadviṣayake
तद्विषयकाः tadviṣayakāḥ
Instrumental तद्विषयकया tadviṣayakayā
तद्विषयकाभ्याम् tadviṣayakābhyām
तद्विषयकाभिः tadviṣayakābhiḥ
Dative तद्विषयकायै tadviṣayakāyai
तद्विषयकाभ्याम् tadviṣayakābhyām
तद्विषयकाभ्यः tadviṣayakābhyaḥ
Ablative तद्विषयकायाः tadviṣayakāyāḥ
तद्विषयकाभ्याम् tadviṣayakābhyām
तद्विषयकाभ्यः tadviṣayakābhyaḥ
Genitive तद्विषयकायाः tadviṣayakāyāḥ
तद्विषयकयोः tadviṣayakayoḥ
तद्विषयकाणाम् tadviṣayakāṇām
Locative तद्विषयकायाम् tadviṣayakāyām
तद्विषयकयोः tadviṣayakayoḥ
तद्विषयकासु tadviṣayakāsu