| Singular | Dual | Plural |
| Nominativo |
तद्विषयका
tadviṣayakā
|
तद्विषयके
tadviṣayake
|
तद्विषयकाः
tadviṣayakāḥ
|
| Vocativo |
तद्विषयके
tadviṣayake
|
तद्विषयके
tadviṣayake
|
तद्विषयकाः
tadviṣayakāḥ
|
| Acusativo |
तद्विषयकाम्
tadviṣayakām
|
तद्विषयके
tadviṣayake
|
तद्विषयकाः
tadviṣayakāḥ
|
| Instrumental |
तद्विषयकया
tadviṣayakayā
|
तद्विषयकाभ्याम्
tadviṣayakābhyām
|
तद्विषयकाभिः
tadviṣayakābhiḥ
|
| Dativo |
तद्विषयकायै
tadviṣayakāyai
|
तद्विषयकाभ्याम्
tadviṣayakābhyām
|
तद्विषयकाभ्यः
tadviṣayakābhyaḥ
|
| Ablativo |
तद्विषयकायाः
tadviṣayakāyāḥ
|
तद्विषयकाभ्याम्
tadviṣayakābhyām
|
तद्विषयकाभ्यः
tadviṣayakābhyaḥ
|
| Genitivo |
तद्विषयकायाः
tadviṣayakāyāḥ
|
तद्विषयकयोः
tadviṣayakayoḥ
|
तद्विषयकाणाम्
tadviṣayakāṇām
|
| Locativo |
तद्विषयकायाम्
tadviṣayakāyām
|
तद्विषयकयोः
tadviṣayakayoḥ
|
तद्विषयकासु
tadviṣayakāsu
|