Sanskrit tools

Sanskrit declension


Declension of तद्वीर्यविद्वस् tadvīryavidvas, m.

Reference(s): Müller p. 92, §204 - .
SingularDualPlural
Nominative तद्वीर्यविद्वान् tadvīryavidvān
तद्वीर्यविद्वांसौ tadvīryavidvāṁsau
तद्वीर्यविद्वांसः tadvīryavidvāṁsaḥ
Vocative तद्वीर्यविद्वन् tadvīryavidvan
तद्वीर्यविद्वांसौ tadvīryavidvāṁsau
तद्वीर्यविद्वांसः tadvīryavidvāṁsaḥ
Accusative तद्वीर्यविद्वांसम् tadvīryavidvāṁsam
तद्वीर्यविद्वांसौ tadvīryavidvāṁsau
तद्वीर्यविदुषः tadvīryaviduṣaḥ
Instrumental तद्वीर्यविदुषा tadvīryaviduṣā
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भिः tadvīryavidvadbhiḥ
Dative तद्वीर्यविदुषे tadvīryaviduṣe
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भ्यः tadvīryavidvadbhyaḥ
Ablative तद्वीर्यविदुषः tadvīryaviduṣaḥ
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भ्यः tadvīryavidvadbhyaḥ
Genitive तद्वीर्यविदुषः tadvīryaviduṣaḥ
तद्वीर्यविदुषोः tadvīryaviduṣoḥ
तद्वीर्यविदुषाम् tadvīryaviduṣām
Locative तद्वीर्यविदुषि tadvīryaviduṣi
तद्वीर्यविदुषोः tadvīryaviduṣoḥ
तद्वीर्यविद्वत्सु tadvīryavidvatsu