| Singular | Dual | Plural |
Nominative |
तद्वीर्यविद्वान्
tadvīryavidvān
|
तद्वीर्यविद्वांसौ
tadvīryavidvāṁsau
|
तद्वीर्यविद्वांसः
tadvīryavidvāṁsaḥ
|
Vocative |
तद्वीर्यविद्वन्
tadvīryavidvan
|
तद्वीर्यविद्वांसौ
tadvīryavidvāṁsau
|
तद्वीर्यविद्वांसः
tadvīryavidvāṁsaḥ
|
Accusative |
तद्वीर्यविद्वांसम्
tadvīryavidvāṁsam
|
तद्वीर्यविद्वांसौ
tadvīryavidvāṁsau
|
तद्वीर्यविदुषः
tadvīryaviduṣaḥ
|
Instrumental |
तद्वीर्यविदुषा
tadvīryaviduṣā
|
तद्वीर्यविद्वद्भ्याम्
tadvīryavidvadbhyām
|
तद्वीर्यविद्वद्भिः
tadvīryavidvadbhiḥ
|
Dative |
तद्वीर्यविदुषे
tadvīryaviduṣe
|
तद्वीर्यविद्वद्भ्याम्
tadvīryavidvadbhyām
|
तद्वीर्यविद्वद्भ्यः
tadvīryavidvadbhyaḥ
|
Ablative |
तद्वीर्यविदुषः
tadvīryaviduṣaḥ
|
तद्वीर्यविद्वद्भ्याम्
tadvīryavidvadbhyām
|
तद्वीर्यविद्वद्भ्यः
tadvīryavidvadbhyaḥ
|
Genitive |
तद्वीर्यविदुषः
tadvīryaviduṣaḥ
|
तद्वीर्यविदुषोः
tadvīryaviduṣoḥ
|
तद्वीर्यविदुषाम्
tadvīryaviduṣām
|
Locative |
तद्वीर्यविदुषि
tadvīryaviduṣi
|
तद्वीर्यविदुषोः
tadvīryaviduṣoḥ
|
तद्वीर्यविद्वत्सु
tadvīryavidvatsu
|