Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तद्वीर्यविद्वस् tadvīryavidvas, m.

Referência(s) (em inglês): Müller p. 92, §204 - .
SingularDualPlural
Nominativo तद्वीर्यविद्वान् tadvīryavidvān
तद्वीर्यविद्वांसौ tadvīryavidvāṁsau
तद्वीर्यविद्वांसः tadvīryavidvāṁsaḥ
Vocativo तद्वीर्यविद्वन् tadvīryavidvan
तद्वीर्यविद्वांसौ tadvīryavidvāṁsau
तद्वीर्यविद्वांसः tadvīryavidvāṁsaḥ
Acusativo तद्वीर्यविद्वांसम् tadvīryavidvāṁsam
तद्वीर्यविद्वांसौ tadvīryavidvāṁsau
तद्वीर्यविदुषः tadvīryaviduṣaḥ
Instrumental तद्वीर्यविदुषा tadvīryaviduṣā
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भिः tadvīryavidvadbhiḥ
Dativo तद्वीर्यविदुषे tadvīryaviduṣe
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भ्यः tadvīryavidvadbhyaḥ
Ablativo तद्वीर्यविदुषः tadvīryaviduṣaḥ
तद्वीर्यविद्वद्भ्याम् tadvīryavidvadbhyām
तद्वीर्यविद्वद्भ्यः tadvīryavidvadbhyaḥ
Genitivo तद्वीर्यविदुषः tadvīryaviduṣaḥ
तद्वीर्यविदुषोः tadvīryaviduṣoḥ
तद्वीर्यविदुषाम् tadvīryaviduṣām
Locativo तद्वीर्यविदुषि tadvīryaviduṣi
तद्वीर्यविदुषोः tadvīryaviduṣoḥ
तद्वीर्यविद्वत्सु tadvīryavidvatsu