Sanskrit tools

Sanskrit declension


Declension of तद्वृत्ति tadvṛtti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्वृत्तिः tadvṛttiḥ
तद्वृत्ती tadvṛttī
तद्वृत्तयः tadvṛttayaḥ
Vocative तद्वृत्ते tadvṛtte
तद्वृत्ती tadvṛttī
तद्वृत्तयः tadvṛttayaḥ
Accusative तद्वृत्तिम् tadvṛttim
तद्वृत्ती tadvṛttī
तद्वृत्तीन् tadvṛttīn
Instrumental तद्वृत्तिना tadvṛttinā
तद्वृत्तिभ्याम् tadvṛttibhyām
तद्वृत्तिभिः tadvṛttibhiḥ
Dative तद्वृत्तये tadvṛttaye
तद्वृत्तिभ्याम् tadvṛttibhyām
तद्वृत्तिभ्यः tadvṛttibhyaḥ
Ablative तद्वृत्तेः tadvṛtteḥ
तद्वृत्तिभ्याम् tadvṛttibhyām
तद्वृत्तिभ्यः tadvṛttibhyaḥ
Genitive तद्वृत्तेः tadvṛtteḥ
तद्वृत्त्योः tadvṛttyoḥ
तद्वृत्तीनाम् tadvṛttīnām
Locative तद्वृत्तौ tadvṛttau
तद्वृत्त्योः tadvṛttyoḥ
तद्वृत्तिषु tadvṛttiṣu