| Singular | Dual | Plural |
Nominativo |
तद्वृत्तिः
tadvṛttiḥ
|
तद्वृत्ती
tadvṛttī
|
तद्वृत्तयः
tadvṛttayaḥ
|
Vocativo |
तद्वृत्ते
tadvṛtte
|
तद्वृत्ती
tadvṛttī
|
तद्वृत्तयः
tadvṛttayaḥ
|
Acusativo |
तद्वृत्तिम्
tadvṛttim
|
तद्वृत्ती
tadvṛttī
|
तद्वृत्तीन्
tadvṛttīn
|
Instrumental |
तद्वृत्तिना
tadvṛttinā
|
तद्वृत्तिभ्याम्
tadvṛttibhyām
|
तद्वृत्तिभिः
tadvṛttibhiḥ
|
Dativo |
तद्वृत्तये
tadvṛttaye
|
तद्वृत्तिभ्याम्
tadvṛttibhyām
|
तद्वृत्तिभ्यः
tadvṛttibhyaḥ
|
Ablativo |
तद्वृत्तेः
tadvṛtteḥ
|
तद्वृत्तिभ्याम्
tadvṛttibhyām
|
तद्वृत्तिभ्यः
tadvṛttibhyaḥ
|
Genitivo |
तद्वृत्तेः
tadvṛtteḥ
|
तद्वृत्त्योः
tadvṛttyoḥ
|
तद्वृत्तीनाम्
tadvṛttīnām
|
Locativo |
तद्वृत्तौ
tadvṛttau
|
तद्वृत्त्योः
tadvṛttyoḥ
|
तद्वृत्तिषु
tadvṛttiṣu
|