| Singular | Dual | Plural |
Nominative |
तद्व्रता
tadvratā
|
तद्व्रते
tadvrate
|
तद्व्रताः
tadvratāḥ
|
Vocative |
तद्व्रते
tadvrate
|
तद्व्रते
tadvrate
|
तद्व्रताः
tadvratāḥ
|
Accusative |
तद्व्रताम्
tadvratām
|
तद्व्रते
tadvrate
|
तद्व्रताः
tadvratāḥ
|
Instrumental |
तद्व्रतया
tadvratayā
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रताभिः
tadvratābhiḥ
|
Dative |
तद्व्रतायै
tadvratāyai
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रताभ्यः
tadvratābhyaḥ
|
Ablative |
तद्व्रतायाः
tadvratāyāḥ
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रताभ्यः
tadvratābhyaḥ
|
Genitive |
तद्व्रतायाः
tadvratāyāḥ
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतानाम्
tadvratānām
|
Locative |
तद्व्रतायाम्
tadvratāyām
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतासु
tadvratāsu
|