Sanskrit tools

Sanskrit declension


Declension of तद्व्रता tadvratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तद्व्रता tadvratā
तद्व्रते tadvrate
तद्व्रताः tadvratāḥ
Vocative तद्व्रते tadvrate
तद्व्रते tadvrate
तद्व्रताः tadvratāḥ
Accusative तद्व्रताम् tadvratām
तद्व्रते tadvrate
तद्व्रताः tadvratāḥ
Instrumental तद्व्रतया tadvratayā
तद्व्रताभ्याम् tadvratābhyām
तद्व्रताभिः tadvratābhiḥ
Dative तद्व्रतायै tadvratāyai
तद्व्रताभ्याम् tadvratābhyām
तद्व्रताभ्यः tadvratābhyaḥ
Ablative तद्व्रतायाः tadvratāyāḥ
तद्व्रताभ्याम् tadvratābhyām
तद्व्रताभ्यः tadvratābhyaḥ
Genitive तद्व्रतायाः tadvratāyāḥ
तद्व्रतयोः tadvratayoḥ
तद्व्रतानाम् tadvratānām
Locative तद्व्रतायाम् tadvratāyām
तद्व्रतयोः tadvratayoḥ
तद्व्रतासु tadvratāsu