| Singular | Dual | Plural |
Nominativo |
तद्व्रता
tadvratā
|
तद्व्रते
tadvrate
|
तद्व्रताः
tadvratāḥ
|
Vocativo |
तद्व्रते
tadvrate
|
तद्व्रते
tadvrate
|
तद्व्रताः
tadvratāḥ
|
Acusativo |
तद्व्रताम्
tadvratām
|
तद्व्रते
tadvrate
|
तद्व्रताः
tadvratāḥ
|
Instrumental |
तद्व्रतया
tadvratayā
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रताभिः
tadvratābhiḥ
|
Dativo |
तद्व्रतायै
tadvratāyai
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रताभ्यः
tadvratābhyaḥ
|
Ablativo |
तद्व्रतायाः
tadvratāyāḥ
|
तद्व्रताभ्याम्
tadvratābhyām
|
तद्व्रताभ्यः
tadvratābhyaḥ
|
Genitivo |
तद्व्रतायाः
tadvratāyāḥ
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतानाम्
tadvratānām
|
Locativo |
तद्व्रतायाम्
tadvratāyām
|
तद्व्रतयोः
tadvratayoḥ
|
तद्व्रतासु
tadvratāsu
|