Sanskrit tools

Sanskrit declension


Declension of तदानींदुग्ध tadānīṁdugdha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदानींदुग्धः tadānīṁdugdhaḥ
तदानींदुग्धौ tadānīṁdugdhau
तदानींदुग्धाः tadānīṁdugdhāḥ
Vocative तदानींदुग्ध tadānīṁdugdha
तदानींदुग्धौ tadānīṁdugdhau
तदानींदुग्धाः tadānīṁdugdhāḥ
Accusative तदानींदुग्धम् tadānīṁdugdham
तदानींदुग्धौ tadānīṁdugdhau
तदानींदुग्धान् tadānīṁdugdhān
Instrumental तदानींदुग्धेन tadānīṁdugdhena
तदानींदुग्धाभ्याम् tadānīṁdugdhābhyām
तदानींदुग्धैः tadānīṁdugdhaiḥ
Dative तदानींदुग्धाय tadānīṁdugdhāya
तदानींदुग्धाभ्याम् tadānīṁdugdhābhyām
तदानींदुग्धेभ्यः tadānīṁdugdhebhyaḥ
Ablative तदानींदुग्धात् tadānīṁdugdhāt
तदानींदुग्धाभ्याम् tadānīṁdugdhābhyām
तदानींदुग्धेभ्यः tadānīṁdugdhebhyaḥ
Genitive तदानींदुग्धस्य tadānīṁdugdhasya
तदानींदुग्धयोः tadānīṁdugdhayoḥ
तदानींदुग्धानाम् tadānīṁdugdhānām
Locative तदानींदुग्धे tadānīṁdugdhe
तदानींदुग्धयोः tadānīṁdugdhayoḥ
तदानींदुग्धेषु tadānīṁdugdheṣu