| Singular | Dual | Plural |
Nominativo |
तदानींदुग्धः
tadānīṁdugdhaḥ
|
तदानींदुग्धौ
tadānīṁdugdhau
|
तदानींदुग्धाः
tadānīṁdugdhāḥ
|
Vocativo |
तदानींदुग्ध
tadānīṁdugdha
|
तदानींदुग्धौ
tadānīṁdugdhau
|
तदानींदुग्धाः
tadānīṁdugdhāḥ
|
Acusativo |
तदानींदुग्धम्
tadānīṁdugdham
|
तदानींदुग्धौ
tadānīṁdugdhau
|
तदानींदुग्धान्
tadānīṁdugdhān
|
Instrumental |
तदानींदुग्धेन
tadānīṁdugdhena
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धैः
tadānīṁdugdhaiḥ
|
Dativo |
तदानींदुग्धाय
tadānīṁdugdhāya
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धेभ्यः
tadānīṁdugdhebhyaḥ
|
Ablativo |
तदानींदुग्धात्
tadānīṁdugdhāt
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धेभ्यः
tadānīṁdugdhebhyaḥ
|
Genitivo |
तदानींदुग्धस्य
tadānīṁdugdhasya
|
तदानींदुग्धयोः
tadānīṁdugdhayoḥ
|
तदानींदुग्धानाम्
tadānīṁdugdhānām
|
Locativo |
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धयोः
tadānīṁdugdhayoḥ
|
तदानींदुग्धेषु
tadānīṁdugdheṣu
|