Sanskrit tools

Sanskrit declension


Declension of तदानींदुग्धा tadānīṁdugdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तदानींदुग्धा tadānīṁdugdhā
तदानींदुग्धे tadānīṁdugdhe
तदानींदुग्धाः tadānīṁdugdhāḥ
Vocative तदानींदुग्धे tadānīṁdugdhe
तदानींदुग्धे tadānīṁdugdhe
तदानींदुग्धाः tadānīṁdugdhāḥ
Accusative तदानींदुग्धाम् tadānīṁdugdhām
तदानींदुग्धे tadānīṁdugdhe
तदानींदुग्धाः tadānīṁdugdhāḥ
Instrumental तदानींदुग्धया tadānīṁdugdhayā
तदानींदुग्धाभ्याम् tadānīṁdugdhābhyām
तदानींदुग्धाभिः tadānīṁdugdhābhiḥ
Dative तदानींदुग्धायै tadānīṁdugdhāyai
तदानींदुग्धाभ्याम् tadānīṁdugdhābhyām
तदानींदुग्धाभ्यः tadānīṁdugdhābhyaḥ
Ablative तदानींदुग्धायाः tadānīṁdugdhāyāḥ
तदानींदुग्धाभ्याम् tadānīṁdugdhābhyām
तदानींदुग्धाभ्यः tadānīṁdugdhābhyaḥ
Genitive तदानींदुग्धायाः tadānīṁdugdhāyāḥ
तदानींदुग्धयोः tadānīṁdugdhayoḥ
तदानींदुग्धानाम् tadānīṁdugdhānām
Locative तदानींदुग्धायाम् tadānīṁdugdhāyām
तदानींदुग्धयोः tadānīṁdugdhayoḥ
तदानींदुग्धासु tadānīṁdugdhāsu