| Singular | Dual | Plural |
| Nominativo |
तदानींदुग्धा
tadānīṁdugdhā
|
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धाः
tadānīṁdugdhāḥ
|
| Vocativo |
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धाः
tadānīṁdugdhāḥ
|
| Acusativo |
तदानींदुग्धाम्
tadānīṁdugdhām
|
तदानींदुग्धे
tadānīṁdugdhe
|
तदानींदुग्धाः
tadānīṁdugdhāḥ
|
| Instrumental |
तदानींदुग्धया
tadānīṁdugdhayā
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धाभिः
tadānīṁdugdhābhiḥ
|
| Dativo |
तदानींदुग्धायै
tadānīṁdugdhāyai
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धाभ्यः
tadānīṁdugdhābhyaḥ
|
| Ablativo |
तदानींदुग्धायाः
tadānīṁdugdhāyāḥ
|
तदानींदुग्धाभ्याम्
tadānīṁdugdhābhyām
|
तदानींदुग्धाभ्यः
tadānīṁdugdhābhyaḥ
|
| Genitivo |
तदानींदुग्धायाः
tadānīṁdugdhāyāḥ
|
तदानींदुग्धयोः
tadānīṁdugdhayoḥ
|
तदानींदुग्धानाम्
tadānīṁdugdhānām
|
| Locativo |
तदानींदुग्धायाम्
tadānīṁdugdhāyām
|
तदानींदुग्धयोः
tadānīṁdugdhayoḥ
|
तदानींदुग्धासु
tadānīṁdugdhāsu
|