Singular | Dual | Plural | |
Nominative |
तद्रीची
tadrīcī |
तद्रीच्यौ
tadrīcyau |
तद्रीच्यः
tadrīcyaḥ |
Vocative |
तद्रीचि
tadrīci |
तद्रीच्यौ
tadrīcyau |
तद्रीच्यः
tadrīcyaḥ |
Accusative |
तद्रीचीम्
tadrīcīm |
तद्रीच्यौ
tadrīcyau |
तद्रीचीः
tadrīcīḥ |
Instrumental |
तद्रीच्या
tadrīcyā |
तद्रीचीभ्याम्
tadrīcībhyām |
तद्रीचीभिः
tadrīcībhiḥ |
Dative |
तद्रीच्यै
tadrīcyai |
तद्रीचीभ्याम्
tadrīcībhyām |
तद्रीचीभ्यः
tadrīcībhyaḥ |
Ablative |
तद्रीच्याः
tadrīcyāḥ |
तद्रीचीभ्याम्
tadrīcībhyām |
तद्रीचीभ्यः
tadrīcībhyaḥ |
Genitive |
तद्रीच्याः
tadrīcyāḥ |
तद्रीच्योः
tadrīcyoḥ |
तद्रीचीनाम्
tadrīcīnām |
Locative |
तद्रीच्याम्
tadrīcyām |
तद्रीच्योः
tadrīcyoḥ |
तद्रीचीषु
tadrīcīṣu |