| Singular | Dual | Plural |
Nominative |
तन्मध्यम्
tanmadhyam
|
तन्मध्ये
tanmadhye
|
तन्मध्यानि
tanmadhyāni
|
Vocative |
तन्मध्य
tanmadhya
|
तन्मध्ये
tanmadhye
|
तन्मध्यानि
tanmadhyāni
|
Accusative |
तन्मध्यम्
tanmadhyam
|
तन्मध्ये
tanmadhye
|
तन्मध्यानि
tanmadhyāni
|
Instrumental |
तन्मध्येन
tanmadhyena
|
तन्मध्याभ्याम्
tanmadhyābhyām
|
तन्मध्यैः
tanmadhyaiḥ
|
Dative |
तन्मध्याय
tanmadhyāya
|
तन्मध्याभ्याम्
tanmadhyābhyām
|
तन्मध्येभ्यः
tanmadhyebhyaḥ
|
Ablative |
तन्मध्यात्
tanmadhyāt
|
तन्मध्याभ्याम्
tanmadhyābhyām
|
तन्मध्येभ्यः
tanmadhyebhyaḥ
|
Genitive |
तन्मध्यस्य
tanmadhyasya
|
तन्मध्ययोः
tanmadhyayoḥ
|
तन्मध्यानाम्
tanmadhyānām
|
Locative |
तन्मध्ये
tanmadhye
|
तन्मध्ययोः
tanmadhyayoḥ
|
तन्मध्येषु
tanmadhyeṣu
|