| Singular | Dual | Plural |
Nominativo |
तन्मध्यम्
tanmadhyam
|
तन्मध्ये
tanmadhye
|
तन्मध्यानि
tanmadhyāni
|
Vocativo |
तन्मध्य
tanmadhya
|
तन्मध्ये
tanmadhye
|
तन्मध्यानि
tanmadhyāni
|
Acusativo |
तन्मध्यम्
tanmadhyam
|
तन्मध्ये
tanmadhye
|
तन्मध्यानि
tanmadhyāni
|
Instrumental |
तन्मध्येन
tanmadhyena
|
तन्मध्याभ्याम्
tanmadhyābhyām
|
तन्मध्यैः
tanmadhyaiḥ
|
Dativo |
तन्मध्याय
tanmadhyāya
|
तन्मध्याभ्याम्
tanmadhyābhyām
|
तन्मध्येभ्यः
tanmadhyebhyaḥ
|
Ablativo |
तन्मध्यात्
tanmadhyāt
|
तन्मध्याभ्याम्
tanmadhyābhyām
|
तन्मध्येभ्यः
tanmadhyebhyaḥ
|
Genitivo |
तन्मध्यस्य
tanmadhyasya
|
तन्मध्ययोः
tanmadhyayoḥ
|
तन्मध्यानाम्
tanmadhyānām
|
Locativo |
तन्मध्ये
tanmadhye
|
तन्मध्ययोः
tanmadhyayoḥ
|
तन्मध्येषु
tanmadhyeṣu
|