Sanskrit tools

Sanskrit declension


Declension of तन्मयता tanmayatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मयता tanmayatā
तन्मयते tanmayate
तन्मयताः tanmayatāḥ
Vocative तन्मयते tanmayate
तन्मयते tanmayate
तन्मयताः tanmayatāḥ
Accusative तन्मयताम् tanmayatām
तन्मयते tanmayate
तन्मयताः tanmayatāḥ
Instrumental तन्मयतया tanmayatayā
तन्मयताभ्याम् tanmayatābhyām
तन्मयताभिः tanmayatābhiḥ
Dative तन्मयतायै tanmayatāyai
तन्मयताभ्याम् tanmayatābhyām
तन्मयताभ्यः tanmayatābhyaḥ
Ablative तन्मयतायाः tanmayatāyāḥ
तन्मयताभ्याम् tanmayatābhyām
तन्मयताभ्यः tanmayatābhyaḥ
Genitive तन्मयतायाः tanmayatāyāḥ
तन्मयतयोः tanmayatayoḥ
तन्मयतानाम् tanmayatānām
Locative तन्मयतायाम् tanmayatāyām
तन्मयतयोः tanmayatayoḥ
तन्मयतासु tanmayatāsu