| Singular | Dual | Plural |
| Nominativo |
तन्मयता
tanmayatā
|
तन्मयते
tanmayate
|
तन्मयताः
tanmayatāḥ
|
| Vocativo |
तन्मयते
tanmayate
|
तन्मयते
tanmayate
|
तन्मयताः
tanmayatāḥ
|
| Acusativo |
तन्मयताम्
tanmayatām
|
तन्मयते
tanmayate
|
तन्मयताः
tanmayatāḥ
|
| Instrumental |
तन्मयतया
tanmayatayā
|
तन्मयताभ्याम्
tanmayatābhyām
|
तन्मयताभिः
tanmayatābhiḥ
|
| Dativo |
तन्मयतायै
tanmayatāyai
|
तन्मयताभ्याम्
tanmayatābhyām
|
तन्मयताभ्यः
tanmayatābhyaḥ
|
| Ablativo |
तन्मयतायाः
tanmayatāyāḥ
|
तन्मयताभ्याम्
tanmayatābhyām
|
तन्मयताभ्यः
tanmayatābhyaḥ
|
| Genitivo |
तन्मयतायाः
tanmayatāyāḥ
|
तन्मयतयोः
tanmayatayoḥ
|
तन्मयतानाम्
tanmayatānām
|
| Locativo |
तन्मयतायाम्
tanmayatāyām
|
तन्मयतयोः
tanmayatayoḥ
|
तन्मयतासु
tanmayatāsu
|