| Singular | Dual | Plural |
Nominativo |
तन्मयता
tanmayatā
|
तन्मयते
tanmayate
|
तन्मयताः
tanmayatāḥ
|
Vocativo |
तन्मयते
tanmayate
|
तन्मयते
tanmayate
|
तन्मयताः
tanmayatāḥ
|
Acusativo |
तन्मयताम्
tanmayatām
|
तन्मयते
tanmayate
|
तन्मयताः
tanmayatāḥ
|
Instrumental |
तन्मयतया
tanmayatayā
|
तन्मयताभ्याम्
tanmayatābhyām
|
तन्मयताभिः
tanmayatābhiḥ
|
Dativo |
तन्मयतायै
tanmayatāyai
|
तन्मयताभ्याम्
tanmayatābhyām
|
तन्मयताभ्यः
tanmayatābhyaḥ
|
Ablativo |
तन्मयतायाः
tanmayatāyāḥ
|
तन्मयताभ्याम्
tanmayatābhyām
|
तन्मयताभ्यः
tanmayatābhyaḥ
|
Genitivo |
तन्मयतायाः
tanmayatāyāḥ
|
तन्मयतयोः
tanmayatayoḥ
|
तन्मयतानाम्
tanmayatānām
|
Locativo |
तन्मयतायाम्
tanmayatāyām
|
तन्मयतयोः
tanmayatayoḥ
|
तन्मयतासु
tanmayatāsu
|