| Singular | Dual | Plural |
Nominative |
तन्मात्रता
tanmātratā
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
Vocative |
तन्मात्रते
tanmātrate
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
Accusative |
तन्मात्रताम्
tanmātratām
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
Instrumental |
तन्मात्रतया
tanmātratayā
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभिः
tanmātratābhiḥ
|
Dative |
तन्मात्रतायै
tanmātratāyai
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभ्यः
tanmātratābhyaḥ
|
Ablative |
तन्मात्रतायाः
tanmātratāyāḥ
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभ्यः
tanmātratābhyaḥ
|
Genitive |
तन्मात्रतायाः
tanmātratāyāḥ
|
तन्मात्रतयोः
tanmātratayoḥ
|
तन्मात्रतानाम्
tanmātratānām
|
Locative |
तन्मात्रतायाम्
tanmātratāyām
|
तन्मात्रतयोः
tanmātratayoḥ
|
तन्मात्रतासु
tanmātratāsu
|