| Singular | Dual | Plural |
Nominativo |
तन्मात्रता
tanmātratā
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
Vocativo |
तन्मात्रते
tanmātrate
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
Acusativo |
तन्मात्रताम्
tanmātratām
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
Instrumental |
तन्मात्रतया
tanmātratayā
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभिः
tanmātratābhiḥ
|
Dativo |
तन्मात्रतायै
tanmātratāyai
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभ्यः
tanmātratābhyaḥ
|
Ablativo |
तन्मात्रतायाः
tanmātratāyāḥ
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभ्यः
tanmātratābhyaḥ
|
Genitivo |
तन्मात्रतायाः
tanmātratāyāḥ
|
तन्मात्रतयोः
tanmātratayoḥ
|
तन्मात्रतानाम्
tanmātratānām
|
Locativo |
तन्मात्रतायाम्
tanmātratāyām
|
तन्मात्रतयोः
tanmātratayoḥ
|
तन्मात्रतासु
tanmātratāsu
|