| Singular | Dual | Plural |
| Nominativo |
तन्मात्रता
tanmātratā
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
| Vocativo |
तन्मात्रते
tanmātrate
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
| Acusativo |
तन्मात्रताम्
tanmātratām
|
तन्मात्रते
tanmātrate
|
तन्मात्रताः
tanmātratāḥ
|
| Instrumental |
तन्मात्रतया
tanmātratayā
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभिः
tanmātratābhiḥ
|
| Dativo |
तन्मात्रतायै
tanmātratāyai
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभ्यः
tanmātratābhyaḥ
|
| Ablativo |
तन्मात्रतायाः
tanmātratāyāḥ
|
तन्मात्रताभ्याम्
tanmātratābhyām
|
तन्मात्रताभ्यः
tanmātratābhyaḥ
|
| Genitivo |
तन्मात्रतायाः
tanmātratāyāḥ
|
तन्मात्रतयोः
tanmātratayoḥ
|
तन्मात्रतानाम्
tanmātratānām
|
| Locativo |
तन्मात्रतायाम्
tanmātratāyām
|
तन्मात्रतयोः
tanmātratayoḥ
|
तन्मात्रतासु
tanmātratāsu
|