Sanskrit tools

Sanskrit declension


Declension of तन्मूलत्व tanmūlatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तन्मूलत्वम् tanmūlatvam
तन्मूलत्वे tanmūlatve
तन्मूलत्वानि tanmūlatvāni
Vocative तन्मूलत्व tanmūlatva
तन्मूलत्वे tanmūlatve
तन्मूलत्वानि tanmūlatvāni
Accusative तन्मूलत्वम् tanmūlatvam
तन्मूलत्वे tanmūlatve
तन्मूलत्वानि tanmūlatvāni
Instrumental तन्मूलत्वेन tanmūlatvena
तन्मूलत्वाभ्याम् tanmūlatvābhyām
तन्मूलत्वैः tanmūlatvaiḥ
Dative तन्मूलत्वाय tanmūlatvāya
तन्मूलत्वाभ्याम् tanmūlatvābhyām
तन्मूलत्वेभ्यः tanmūlatvebhyaḥ
Ablative तन्मूलत्वात् tanmūlatvāt
तन्मूलत्वाभ्याम् tanmūlatvābhyām
तन्मूलत्वेभ्यः tanmūlatvebhyaḥ
Genitive तन्मूलत्वस्य tanmūlatvasya
तन्मूलत्वयोः tanmūlatvayoḥ
तन्मूलत्वानाम् tanmūlatvānām
Locative तन्मूलत्वे tanmūlatve
तन्मूलत्वयोः tanmūlatvayoḥ
तन्मूलत्वेषु tanmūlatveṣu