Ferramentas de sânscrito

Declinação do sânscrito


Declinação de तन्मूलत्व tanmūlatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo तन्मूलत्वम् tanmūlatvam
तन्मूलत्वे tanmūlatve
तन्मूलत्वानि tanmūlatvāni
Vocativo तन्मूलत्व tanmūlatva
तन्मूलत्वे tanmūlatve
तन्मूलत्वानि tanmūlatvāni
Acusativo तन्मूलत्वम् tanmūlatvam
तन्मूलत्वे tanmūlatve
तन्मूलत्वानि tanmūlatvāni
Instrumental तन्मूलत्वेन tanmūlatvena
तन्मूलत्वाभ्याम् tanmūlatvābhyām
तन्मूलत्वैः tanmūlatvaiḥ
Dativo तन्मूलत्वाय tanmūlatvāya
तन्मूलत्वाभ्याम् tanmūlatvābhyām
तन्मूलत्वेभ्यः tanmūlatvebhyaḥ
Ablativo तन्मूलत्वात् tanmūlatvāt
तन्मूलत्वाभ्याम् tanmūlatvābhyām
तन्मूलत्वेभ्यः tanmūlatvebhyaḥ
Genitivo तन्मूलत्वस्य tanmūlatvasya
तन्मूलत्वयोः tanmūlatvayoḥ
तन्मूलत्वानाम् tanmūlatvānām
Locativo तन्मूलत्वे tanmūlatve
तन्मूलत्वयोः tanmūlatvayoḥ
तन्मूलत्वेषु tanmūlatveṣu