Sanskrit tools

Sanskrit declension


Declension of तल्लक्षण tallakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तल्लक्षणम् tallakṣaṇam
तल्लक्षणे tallakṣaṇe
तल्लक्षणानि tallakṣaṇāni
Vocative तल्लक्षण tallakṣaṇa
तल्लक्षणे tallakṣaṇe
तल्लक्षणानि tallakṣaṇāni
Accusative तल्लक्षणम् tallakṣaṇam
तल्लक्षणे tallakṣaṇe
तल्लक्षणानि tallakṣaṇāni
Instrumental तल्लक्षणेन tallakṣaṇena
तल्लक्षणाभ्याम् tallakṣaṇābhyām
तल्लक्षणैः tallakṣaṇaiḥ
Dative तल्लक्षणाय tallakṣaṇāya
तल्लक्षणाभ्याम् tallakṣaṇābhyām
तल्लक्षणेभ्यः tallakṣaṇebhyaḥ
Ablative तल्लक्षणात् tallakṣaṇāt
तल्लक्षणाभ्याम् tallakṣaṇābhyām
तल्लक्षणेभ्यः tallakṣaṇebhyaḥ
Genitive तल्लक्षणस्य tallakṣaṇasya
तल्लक्षणयोः tallakṣaṇayoḥ
तल्लक्षणानाम् tallakṣaṇānām
Locative तल्लक्षणे tallakṣaṇe
तल्लक्षणयोः tallakṣaṇayoḥ
तल्लक्षणेषु tallakṣaṇeṣu