| Singular | Dual | Plural |
Nominativo |
तल्लक्षणम्
tallakṣaṇam
|
तल्लक्षणे
tallakṣaṇe
|
तल्लक्षणानि
tallakṣaṇāni
|
Vocativo |
तल्लक्षण
tallakṣaṇa
|
तल्लक्षणे
tallakṣaṇe
|
तल्लक्षणानि
tallakṣaṇāni
|
Acusativo |
तल्लक्षणम्
tallakṣaṇam
|
तल्लक्षणे
tallakṣaṇe
|
तल्लक्षणानि
tallakṣaṇāni
|
Instrumental |
तल्लक्षणेन
tallakṣaṇena
|
तल्लक्षणाभ्याम्
tallakṣaṇābhyām
|
तल्लक्षणैः
tallakṣaṇaiḥ
|
Dativo |
तल्लक्षणाय
tallakṣaṇāya
|
तल्लक्षणाभ्याम्
tallakṣaṇābhyām
|
तल्लक्षणेभ्यः
tallakṣaṇebhyaḥ
|
Ablativo |
तल्लक्षणात्
tallakṣaṇāt
|
तल्लक्षणाभ्याम्
tallakṣaṇābhyām
|
तल्लक्षणेभ्यः
tallakṣaṇebhyaḥ
|
Genitivo |
तल्लक्षणस्य
tallakṣaṇasya
|
तल्लक्षणयोः
tallakṣaṇayoḥ
|
तल्लक्षणानाम्
tallakṣaṇānām
|
Locativo |
तल्लक्षणे
tallakṣaṇe
|
तल्लक्षणयोः
tallakṣaṇayoḥ
|
तल्लक्षणेषु
tallakṣaṇeṣu
|