| Singular | Dual | Plural | |
| Nominative |
तनादिः
tanādiḥ |
तनादी
tanādī |
तनादयः
tanādayaḥ |
| Vocative |
तनादे
tanāde |
तनादी
tanādī |
तनादयः
tanādayaḥ |
| Accusative |
तनादिम्
tanādim |
तनादी
tanādī |
तनादीः
tanādīḥ |
| Instrumental |
तनाद्या
tanādyā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
| Dative |
तनादये
tanādaye तनाद्यै tanādyai |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Ablative |
तनादेः
tanādeḥ तनाद्याः tanādyāḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Genitive |
तनादेः
tanādeḥ तनाद्याः tanādyāḥ |
तनाद्योः
tanādyoḥ |
तनादीनाम्
tanādīnām |
| Locative |
तनादौ
tanādau तनाद्याम् tanādyām |
तनाद्योः
tanādyoḥ |
तनादिषु
tanādiṣu |