Sanskrit tools

Sanskrit declension


Declension of तनादि tanādi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनादिः tanādiḥ
तनादी tanādī
तनादयः tanādayaḥ
Vocative तनादे tanāde
तनादी tanādī
तनादयः tanādayaḥ
Accusative तनादिम् tanādim
तनादी tanādī
तनादीः tanādīḥ
Instrumental तनाद्या tanādyā
तनादिभ्याम् tanādibhyām
तनादिभिः tanādibhiḥ
Dative तनादये tanādaye
तनाद्यै tanādyai
तनादिभ्याम् tanādibhyām
तनादिभ्यः tanādibhyaḥ
Ablative तनादेः tanādeḥ
तनाद्याः tanādyāḥ
तनादिभ्याम् tanādibhyām
तनादिभ्यः tanādibhyaḥ
Genitive तनादेः tanādeḥ
तनाद्याः tanādyāḥ
तनाद्योः tanādyoḥ
तनादीनाम् tanādīnām
Locative तनादौ tanādau
तनाद्याम् tanādyām
तनाद्योः tanādyoḥ
तनादिषु tanādiṣu