| Singular | Dual | Plural | |
| Nominativo |
तनादिः
tanādiḥ |
तनादी
tanādī |
तनादयः
tanādayaḥ |
| Vocativo |
तनादे
tanāde |
तनादी
tanādī |
तनादयः
tanādayaḥ |
| Acusativo |
तनादिम्
tanādim |
तनादी
tanādī |
तनादीः
tanādīḥ |
| Instrumental |
तनाद्या
tanādyā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
| Dativo |
तनादये
tanādaye तनाद्यै tanādyai |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Ablativo |
तनादेः
tanādeḥ तनाद्याः tanādyāḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
| Genitivo |
तनादेः
tanādeḥ तनाद्याः tanādyāḥ |
तनाद्योः
tanādyoḥ |
तनादीनाम्
tanādīnām |
| Locativo |
तनादौ
tanādau तनाद्याम् tanādyām |
तनाद्योः
tanādyoḥ |
तनादिषु
tanādiṣu |