Singular | Dual | Plural | |
Nominativo |
तनादिः
tanādiḥ |
तनादी
tanādī |
तनादयः
tanādayaḥ |
Vocativo |
तनादे
tanāde |
तनादी
tanādī |
तनादयः
tanādayaḥ |
Acusativo |
तनादिम्
tanādim |
तनादी
tanādī |
तनादीः
tanādīḥ |
Instrumental |
तनाद्या
tanādyā |
तनादिभ्याम्
tanādibhyām |
तनादिभिः
tanādibhiḥ |
Dativo |
तनादये
tanādaye तनाद्यै tanādyai |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Ablativo |
तनादेः
tanādeḥ तनाद्याः tanādyāḥ |
तनादिभ्याम्
tanādibhyām |
तनादिभ्यः
tanādibhyaḥ |
Genitivo |
तनादेः
tanādeḥ तनाद्याः tanādyāḥ |
तनाद्योः
tanādyoḥ |
तनादीनाम्
tanādīnām |
Locativo |
तनादौ
tanādau तनाद्याम् tanādyām |
तनाद्योः
tanādyoḥ |
तनादिषु
tanādiṣu |