Singular | Dual | Plural | |
Nominative |
तत्
tat |
तती
tatī |
तन्ति
tanti |
Vocative |
तत्
tat |
तती
tatī |
तन्ति
tanti |
Accusative |
तत्
tat |
तती
tatī |
तन्ति
tanti |
Instrumental |
तता
tatā |
तद्भ्याम्
tadbhyām |
तद्भिः
tadbhiḥ |
Dative |
तते
tate |
तद्भ्याम्
tadbhyām |
तद्भ्यः
tadbhyaḥ |
Ablative |
ततः
tataḥ |
तद्भ्याम्
tadbhyām |
तद्भ्यः
tadbhyaḥ |
Genitive |
ततः
tataḥ |
ततोः
tatoḥ |
तताम्
tatām |
Locative |
तति
tati |
ततोः
tatoḥ |
तत्सु
tatsu |