| Singular | Dual | Plural | |
| Nominativo |
तत्
tat |
तती
tatī |
तन्ति
tanti |
| Vocativo |
तत्
tat |
तती
tatī |
तन्ति
tanti |
| Acusativo |
तत्
tat |
तती
tatī |
तन्ति
tanti |
| Instrumental |
तता
tatā |
तद्भ्याम्
tadbhyām |
तद्भिः
tadbhiḥ |
| Dativo |
तते
tate |
तद्भ्याम्
tadbhyām |
तद्भ्यः
tadbhyaḥ |
| Ablativo |
ततः
tataḥ |
तद्भ्याम्
tadbhyām |
तद्भ्यः
tadbhyaḥ |
| Genitivo |
ततः
tataḥ |
ततोः
tatoḥ |
तताम्
tatām |
| Locativo |
तति
tati |
ततोः
tatoḥ |
तत्सु
tatsu |