Singular | Dual | Plural | |
Nominative |
तता
tatā |
तते
tate |
तताः
tatāḥ |
Vocative |
तते
tate |
तते
tate |
तताः
tatāḥ |
Accusative |
तताम्
tatām |
तते
tate |
तताः
tatāḥ |
Instrumental |
ततया
tatayā |
तताभ्याम्
tatābhyām |
तताभिः
tatābhiḥ |
Dative |
ततायै
tatāyai |
तताभ्याम्
tatābhyām |
तताभ्यः
tatābhyaḥ |
Ablative |
ततायाः
tatāyāḥ |
तताभ्याम्
tatābhyām |
तताभ्यः
tatābhyaḥ |
Genitive |
ततायाः
tatāyāḥ |
ततयोः
tatayoḥ |
ततानाम्
tatānām |
Locative |
ततायाम्
tatāyām |
ततयोः
tatayoḥ |
ततासु
tatāsu |