| Singular | Dual | Plural | |
| Nominativo |
तता
tatā |
तते
tate |
तताः
tatāḥ |
| Vocativo |
तते
tate |
तते
tate |
तताः
tatāḥ |
| Acusativo |
तताम्
tatām |
तते
tate |
तताः
tatāḥ |
| Instrumental |
ततया
tatayā |
तताभ्याम्
tatābhyām |
तताभिः
tatābhiḥ |
| Dativo |
ततायै
tatāyai |
तताभ्याम्
tatābhyām |
तताभ्यः
tatābhyaḥ |
| Ablativo |
ततायाः
tatāyāḥ |
तताभ्याम्
tatābhyām |
तताभ्यः
tatābhyaḥ |
| Genitivo |
ततायाः
tatāyāḥ |
ततयोः
tatayoḥ |
ततानाम्
tatānām |
| Locativo |
ततायाम्
tatāyām |
ततयोः
tatayoḥ |
ततासु
tatāsu |