Singular | Dual | Plural | |
Nominativo |
तता
tatā |
तते
tate |
तताः
tatāḥ |
Vocativo |
तते
tate |
तते
tate |
तताः
tatāḥ |
Acusativo |
तताम्
tatām |
तते
tate |
तताः
tatāḥ |
Instrumental |
ततया
tatayā |
तताभ्याम्
tatābhyām |
तताभिः
tatābhiḥ |
Dativo |
ततायै
tatāyai |
तताभ्याम्
tatābhyām |
तताभ्यः
tatābhyaḥ |
Ablativo |
ततायाः
tatāyāḥ |
तताभ्याम्
tatābhyām |
तताभ्यः
tatābhyaḥ |
Genitivo |
ततायाः
tatāyāḥ |
ततयोः
tatayoḥ |
ततानाम्
tatānām |
Locativo |
ततायाम्
tatāyām |
ततयोः
tatayoḥ |
ततासु
tatāsu |