Sanskrit tools

Sanskrit declension


Declension of ततत्व tatatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ततत्वम् tatatvam
ततत्वे tatatve
ततत्वानि tatatvāni
Vocative ततत्व tatatva
ततत्वे tatatve
ततत्वानि tatatvāni
Accusative ततत्वम् tatatvam
ततत्वे tatatve
ततत्वानि tatatvāni
Instrumental ततत्वेन tatatvena
ततत्वाभ्याम् tatatvābhyām
ततत्वैः tatatvaiḥ
Dative ततत्वाय tatatvāya
ततत्वाभ्याम् tatatvābhyām
ततत्वेभ्यः tatatvebhyaḥ
Ablative ततत्वात् tatatvāt
ततत्वाभ्याम् tatatvābhyām
ततत्वेभ्यः tatatvebhyaḥ
Genitive ततत्वस्य tatatvasya
ततत्वयोः tatatvayoḥ
ततत्वानाम् tatatvānām
Locative ततत्वे tatatve
ततत्वयोः tatatvayoḥ
ततत्वेषु tatatveṣu