Singular | Dual | Plural | |
Nominativo |
ततत्वम्
tatatvam |
ततत्वे
tatatve |
ततत्वानि
tatatvāni |
Vocativo |
ततत्व
tatatva |
ततत्वे
tatatve |
ततत्वानि
tatatvāni |
Acusativo |
ततत्वम्
tatatvam |
ततत्वे
tatatve |
ततत्वानि
tatatvāni |
Instrumental |
ततत्वेन
tatatvena |
ततत्वाभ्याम्
tatatvābhyām |
ततत्वैः
tatatvaiḥ |
Dativo |
ततत्वाय
tatatvāya |
ततत्वाभ्याम्
tatatvābhyām |
ततत्वेभ्यः
tatatvebhyaḥ |
Ablativo |
ततत्वात्
tatatvāt |
ततत्वाभ्याम्
tatatvābhyām |
ततत्वेभ्यः
tatatvebhyaḥ |
Genitivo |
ततत्वस्य
tatatvasya |
ततत्वयोः
tatatvayoḥ |
ततत्वानाम्
tatatvānām |
Locativo |
ततत्वे
tatatve |
ततत्वयोः
tatatvayoḥ |
ततत्वेषु
tatatveṣu |