Singular | Dual | Plural | |
Nominative |
ततवान्
tatavān |
ततवन्तौ
tatavantau |
ततवन्तः
tatavantaḥ |
Vocative |
ततवन्
tatavan |
ततवन्तौ
tatavantau |
ततवन्तः
tatavantaḥ |
Accusative |
ततवन्तम्
tatavantam |
ततवन्तौ
tatavantau |
ततवतः
tatavataḥ |
Instrumental |
ततवता
tatavatā |
ततवद्भ्याम्
tatavadbhyām |
ततवद्भिः
tatavadbhiḥ |
Dative |
ततवते
tatavate |
ततवद्भ्याम्
tatavadbhyām |
ततवद्भ्यः
tatavadbhyaḥ |
Ablative |
ततवतः
tatavataḥ |
ततवद्भ्याम्
tatavadbhyām |
ततवद्भ्यः
tatavadbhyaḥ |
Genitive |
ततवतः
tatavataḥ |
ततवतोः
tatavatoḥ |
ततवताम्
tatavatām |
Locative |
ततवति
tatavati |
ततवतोः
tatavatoḥ |
ततवत्सु
tatavatsu |