Sanskrit tools

Sanskrit declension


Declension of ततवत् tatavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ततवान् tatavān
ततवन्तौ tatavantau
ततवन्तः tatavantaḥ
Vocative ततवन् tatavan
ततवन्तौ tatavantau
ततवन्तः tatavantaḥ
Accusative ततवन्तम् tatavantam
ततवन्तौ tatavantau
ततवतः tatavataḥ
Instrumental ततवता tatavatā
ततवद्भ्याम् tatavadbhyām
ततवद्भिः tatavadbhiḥ
Dative ततवते tatavate
ततवद्भ्याम् tatavadbhyām
ततवद्भ्यः tatavadbhyaḥ
Ablative ततवतः tatavataḥ
ततवद्भ्याम् tatavadbhyām
ततवद्भ्यः tatavadbhyaḥ
Genitive ततवतः tatavataḥ
ततवतोः tatavatoḥ
ततवताम् tatavatām
Locative ततवति tatavati
ततवतोः tatavatoḥ
ततवत्सु tatavatsu