Herramientas de sánscrito

Declinación del sánscrito


Declinación de ततवत् tatavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo ततवान् tatavān
ततवन्तौ tatavantau
ततवन्तः tatavantaḥ
Vocativo ततवन् tatavan
ततवन्तौ tatavantau
ततवन्तः tatavantaḥ
Acusativo ततवन्तम् tatavantam
ततवन्तौ tatavantau
ततवतः tatavataḥ
Instrumental ततवता tatavatā
ततवद्भ्याम् tatavadbhyām
ततवद्भिः tatavadbhiḥ
Dativo ततवते tatavate
ततवद्भ्याम् tatavadbhyām
ततवद्भ्यः tatavadbhyaḥ
Ablativo ततवतः tatavataḥ
ततवद्भ्याम् tatavadbhyām
ततवद्भ्यः tatavadbhyaḥ
Genitivo ततवतः tatavataḥ
ततवतोः tatavatoḥ
ततवताम् tatavatām
Locativo ततवति tatavati
ततवतोः tatavatoḥ
ततवत्सु tatavatsu