Sanskrit tools

Sanskrit declension


Declension of ततवती tatavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ततवती tatavatī
ततवत्यौ tatavatyau
ततवत्यः tatavatyaḥ
Vocative ततवति tatavati
ततवत्यौ tatavatyau
ततवत्यः tatavatyaḥ
Accusative ततवतीम् tatavatīm
ततवत्यौ tatavatyau
ततवतीः tatavatīḥ
Instrumental ततवत्या tatavatyā
ततवतीभ्याम् tatavatībhyām
ततवतीभिः tatavatībhiḥ
Dative ततवत्यै tatavatyai
ततवतीभ्याम् tatavatībhyām
ततवतीभ्यः tatavatībhyaḥ
Ablative ततवत्याः tatavatyāḥ
ततवतीभ्याम् tatavatībhyām
ततवतीभ्यः tatavatībhyaḥ
Genitive ततवत्याः tatavatyāḥ
ततवत्योः tatavatyoḥ
ततवतीनाम् tatavatīnām
Locative ततवत्याम् tatavatyām
ततवत्योः tatavatyoḥ
ततवतीषु tatavatīṣu