Singular | Dual | Plural | |
Nominative |
ततवती
tatavatī |
ततवत्यौ
tatavatyau |
ततवत्यः
tatavatyaḥ |
Vocative |
ततवति
tatavati |
ततवत्यौ
tatavatyau |
ततवत्यः
tatavatyaḥ |
Accusative |
ततवतीम्
tatavatīm |
ततवत्यौ
tatavatyau |
ततवतीः
tatavatīḥ |
Instrumental |
ततवत्या
tatavatyā |
ततवतीभ्याम्
tatavatībhyām |
ततवतीभिः
tatavatībhiḥ |
Dative |
ततवत्यै
tatavatyai |
ततवतीभ्याम्
tatavatībhyām |
ततवतीभ्यः
tatavatībhyaḥ |
Ablative |
ततवत्याः
tatavatyāḥ |
ततवतीभ्याम्
tatavatībhyām |
ततवतीभ्यः
tatavatībhyaḥ |
Genitive |
ततवत्याः
tatavatyāḥ |
ततवत्योः
tatavatyoḥ |
ततवतीनाम्
tatavatīnām |
Locative |
ततवत्याम्
tatavatyām |
ततवत्योः
tatavatyoḥ |
ततवतीषु
tatavatīṣu |