| Singular | Dual | Plural |
Nominative |
ततनुष्टिः
tatanuṣṭiḥ
|
ततनुष्टी
tatanuṣṭī
|
ततनुष्टयः
tatanuṣṭayaḥ
|
Vocative |
ततनुष्टे
tatanuṣṭe
|
ततनुष्टी
tatanuṣṭī
|
ततनुष्टयः
tatanuṣṭayaḥ
|
Accusative |
ततनुष्टिम्
tatanuṣṭim
|
ततनुष्टी
tatanuṣṭī
|
ततनुष्टीन्
tatanuṣṭīn
|
Instrumental |
ततनुष्टिना
tatanuṣṭinā
|
ततनुष्टिभ्याम्
tatanuṣṭibhyām
|
ततनुष्टिभिः
tatanuṣṭibhiḥ
|
Dative |
ततनुष्टये
tatanuṣṭaye
|
ततनुष्टिभ्याम्
tatanuṣṭibhyām
|
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ
|
Ablative |
ततनुष्टेः
tatanuṣṭeḥ
|
ततनुष्टिभ्याम्
tatanuṣṭibhyām
|
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ
|
Genitive |
ततनुष्टेः
tatanuṣṭeḥ
|
ततनुष्ट्योः
tatanuṣṭyoḥ
|
ततनुष्टीनाम्
tatanuṣṭīnām
|
Locative |
ततनुष्टौ
tatanuṣṭau
|
ततनुष्ट्योः
tatanuṣṭyoḥ
|
ततनुष्टिषु
tatanuṣṭiṣu
|