| Singular | Dual | Plural |
Nominativo |
ततनुष्टिः
tatanuṣṭiḥ
|
ततनुष्टी
tatanuṣṭī
|
ततनुष्टयः
tatanuṣṭayaḥ
|
Vocativo |
ततनुष्टे
tatanuṣṭe
|
ततनुष्टी
tatanuṣṭī
|
ततनुष्टयः
tatanuṣṭayaḥ
|
Acusativo |
ततनुष्टिम्
tatanuṣṭim
|
ततनुष्टी
tatanuṣṭī
|
ततनुष्टीन्
tatanuṣṭīn
|
Instrumental |
ततनुष्टिना
tatanuṣṭinā
|
ततनुष्टिभ्याम्
tatanuṣṭibhyām
|
ततनुष्टिभिः
tatanuṣṭibhiḥ
|
Dativo |
ततनुष्टये
tatanuṣṭaye
|
ततनुष्टिभ्याम्
tatanuṣṭibhyām
|
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ
|
Ablativo |
ततनुष्टेः
tatanuṣṭeḥ
|
ततनुष्टिभ्याम्
tatanuṣṭibhyām
|
ततनुष्टिभ्यः
tatanuṣṭibhyaḥ
|
Genitivo |
ततनुष्टेः
tatanuṣṭeḥ
|
ततनुष्ट्योः
tatanuṣṭyoḥ
|
ततनुष्टीनाम्
tatanuṣṭīnām
|
Locativo |
ततनुष्टौ
tatanuṣṭau
|
ततनुष्ट्योः
tatanuṣṭyoḥ
|
ततनुष्टिषु
tatanuṣṭiṣu
|