Sanskrit tools

Sanskrit declension


Declension of तनबाल tanabāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative तनबालः tanabālaḥ
तनबालौ tanabālau
तनबालाः tanabālāḥ
Vocative तनबाल tanabāla
तनबालौ tanabālau
तनबालाः tanabālāḥ
Accusative तनबालम् tanabālam
तनबालौ tanabālau
तनबालान् tanabālān
Instrumental तनबालेन tanabālena
तनबालाभ्याम् tanabālābhyām
तनबालैः tanabālaiḥ
Dative तनबालाय tanabālāya
तनबालाभ्याम् tanabālābhyām
तनबालेभ्यः tanabālebhyaḥ
Ablative तनबालात् tanabālāt
तनबालाभ्याम् tanabālābhyām
तनबालेभ्यः tanabālebhyaḥ
Genitive तनबालस्य tanabālasya
तनबालयोः tanabālayoḥ
तनबालानाम् tanabālānām
Locative तनबाले tanabāle
तनबालयोः tanabālayoḥ
तनबालेषु tanabāleṣu