Singular | Dual | Plural | |
Nominativo |
तनबालः
tanabālaḥ |
तनबालौ
tanabālau |
तनबालाः
tanabālāḥ |
Vocativo |
तनबाल
tanabāla |
तनबालौ
tanabālau |
तनबालाः
tanabālāḥ |
Acusativo |
तनबालम्
tanabālam |
तनबालौ
tanabālau |
तनबालान्
tanabālān |
Instrumental |
तनबालेन
tanabālena |
तनबालाभ्याम्
tanabālābhyām |
तनबालैः
tanabālaiḥ |
Dativo |
तनबालाय
tanabālāya |
तनबालाभ्याम्
tanabālābhyām |
तनबालेभ्यः
tanabālebhyaḥ |
Ablativo |
तनबालात्
tanabālāt |
तनबालाभ्याम्
tanabālābhyām |
तनबालेभ्यः
tanabālebhyaḥ |
Genitivo |
तनबालस्य
tanabālasya |
तनबालयोः
tanabālayoḥ |
तनबालानाम्
tanabālānām |
Locativo |
तनबाले
tanabāle |
तनबालयोः
tanabālayoḥ |
तनबालेषु
tanabāleṣu |