| Singular | Dual | Plural |
| Nominative |
तनयभवनम्
tanayabhavanam
|
तनयभवने
tanayabhavane
|
तनयभवनानि
tanayabhavanāni
|
| Vocative |
तनयभवन
tanayabhavana
|
तनयभवने
tanayabhavane
|
तनयभवनानि
tanayabhavanāni
|
| Accusative |
तनयभवनम्
tanayabhavanam
|
तनयभवने
tanayabhavane
|
तनयभवनानि
tanayabhavanāni
|
| Instrumental |
तनयभवनेन
tanayabhavanena
|
तनयभवनाभ्याम्
tanayabhavanābhyām
|
तनयभवनैः
tanayabhavanaiḥ
|
| Dative |
तनयभवनाय
tanayabhavanāya
|
तनयभवनाभ्याम्
tanayabhavanābhyām
|
तनयभवनेभ्यः
tanayabhavanebhyaḥ
|
| Ablative |
तनयभवनात्
tanayabhavanāt
|
तनयभवनाभ्याम्
tanayabhavanābhyām
|
तनयभवनेभ्यः
tanayabhavanebhyaḥ
|
| Genitive |
तनयभवनस्य
tanayabhavanasya
|
तनयभवनयोः
tanayabhavanayoḥ
|
तनयभवनानाम्
tanayabhavanānām
|
| Locative |
तनयभवने
tanayabhavane
|
तनयभवनयोः
tanayabhavanayoḥ
|
तनयभवनेषु
tanayabhavaneṣu
|